अमरकोषसम्पद्

         

हविस् (नपुं) == घृतम्

घृतमाज्यं हविः सर्पिर्नवनीतं नवोद्घृतम् 
वैश्यवर्गः 2.9.52.1.3

पर्यायपदानि
 घृतमाज्यं हविः सर्पिर्नवनीतं नवोद्घृतम्।

 घृत (नपुं)
 आज्य (नपुं)
 हविस् (नपुं)
 सर्पिस् (नपुं)
अर्थान्तरम्
 सान्नाय्यं हविरग्नौ तु हुतं त्रिषु वषट्कृतम्।

 हविस् (नपुं) - हविः 2.7.27.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue