अमरकोषसम्पद्

         

पण (पुं) == ताम्रकृतकार्षापणः

कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः 
वैश्यवर्गः 2.9.88.1.3

पर्यायपदानि
 कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः।

 पण (पुं)
अर्थान्तरम्
 भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि॥
 द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि॥
 पणोऽक्षेषु ग्लहोऽक्षास्तु देवनाः पाशकाश्च ते।
 पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च॥

 पण (पुं) - वेतनम् 2.10.38.2
 पण (पुं) - द्यूतक्रीडनम् 2.10.44.2
 पण (पुं) - द्यूते लाप्यमानः 2.10.45.1
 पण (पुं) - भृतिः 3.3.46.2
 पण (पुं) - धनम् 3.3.46.2
 पण (पुं) - द्यूतादिषूत्सृष्टः 3.3.46.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue