अमरकोषसम्पद्

         

पाद (पुं) == तुरीयोभागः

पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके 
वैश्यवर्गः 2.9.89.2.1

पर्यायपदानि
 पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके॥

 पाद (पुं)
अर्थान्तरम्
 खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः।
 पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्॥
 पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥

 पाद (पुं) - पर्वतसमीपस्थाल्पपर्वतः 2.3.7.1
 पाद (पुं) - चरणः 2.6.71.2
 पाद (पुं) - किरणः 3.3.89.2
 पाद (पुं) - तुर्यांशः 3.3.89.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue