अमरकोषसम्पद्

         

हिरण्य (नपुं) == घटिताघटितहेमरूप्यकम्

स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते 
वैश्यवर्गः 2.9.91.1.2

पर्यायपदानि
 स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते।

 कोश (पुं)
 हिरण्य (नपुं)
अर्थान्तरम्
 हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि॥
 स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम्।

 हिरण्य (नपुं) - द्रव्यम् 2.9.90.2
 हिरण्य (नपुं) - सुवर्णम् 2.9.94.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue