अमरकोषसम्पद्

         

प्रवाल (पुं-नपुं) == प्रवालमणिः

मुक्ताथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम् 
वैश्यवर्गः 2.9.93.1.3

पर्यायपदानि
 मुक्ताथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम्।

 विद्रुम (पुं)
 प्रवाल (पुं-नपुं)
अर्थान्तरम्
 वीणादण्डः प्रवालः स्यात्ककुभस्तु प्रसेवकः।
 प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च।

 प्रवाल (पुं) - वीणादण्डः 1.7.7.1
 प्रवाल (पुं-नपुं) - नूतनाङ्कुरः 3.3.205.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue