अमरकोषसम्पद्

         

सिद्ध (वि) == सिद्धः

सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ 
विशेष्यनिघ्नवर्गः 3.1.100.2.1

पर्यायपदानि
 सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ॥

 सिद्ध (वि)
 निर्वृत्त (वि)
 निष्पन्न (वि)
अर्थान्तरम्
 पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः॥

 सिद्ध (पुं) - देवयोनिः 1.1.11.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue