अमरकोषसम्पद्

         

स्यूत (वि) == तन्तुसन्तम्

ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते 
विशेष्यनिघ्नवर्गः 3.1.101.1.2

पर्यायपदानि
 ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते।

 ऊत (वि)
 स्यूत (वि)
 उत (वि)
अर्थान्तरम्
 स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ॥

 स्यूत (पुं) - धान्यादिभरणार्थं वस्त्रादिनानिर्मितस्यूतः 2.9.26.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue