अमरकोषसम्पद्

         

मत्त (वि) == प्रमुदितः

हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः 
विशेष्यनिघ्नवर्गः 3.1.103.1.2

पर्यायपदानि
 हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः।

 हृष्ट (वि)
 मत्त (वि)
 तृप्त (वि)
 प्रह्लन्न (वि)
 प्रमुदित (वि)
 प्रीत (वि)
अर्थान्तरम्
 प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ।
 मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः॥

 मत्त (पुं) - मत्तगजः 2.8.36.1
 मत्त (वि) - उन्मत्तः 3.1.23.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue