अमरकोषसम्पद्

         

भावित (वि) == प्राप्तम्

लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च 
विशेष्यनिघ्नवर्गः 3.1.104.2.4

पर्यायपदानि
 लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च॥

 लब्ध (वि)
 प्राप्त (वि)
 विन्न (वि)
 भावित (वि)
 आसादित (वि)
 भूत (वि)
अर्थान्तरम्
 चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु।
 चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते॥

 भावित (वि) - द्रव्यभावितवस्तु 2.6.134.1
 भावित (वि) - ग्राहितहिङ्ग्वादिगन्धव्यञ्जनादिः 2.9.46.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue