अमरकोषसम्पद्

         

स्निग्ध (पुं) == वत्सलः

लक्ष्मीवान्लक्ष्मणः श्रीलः श्रीमान्स्निग्धस्तु वत्सलः 
विशेष्यनिघ्नवर्गः 3.1.14.2.5

पर्यायपदानि
 लक्ष्मीवान्लक्ष्मणः श्रीलः श्रीमान्स्निग्धस्तु वत्सलः॥

 स्निग्ध (पुं)
 वत्सल (वि)
अर्थान्तरम्
 वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्।
 चिक्कणं मसृणं स्निग्धं तुल्ये भावितवासिते॥

 स्निग्ध (पुं) - तुल्यवयस्कः 2.8.12.1
 स्निग्ध (वि) - स्निग्धम् 2.9.46.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue