अमरकोषसम्पद्

         

जाल्म (वि) == असमीक्ष्यकारी

जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः 
विशेष्यनिघ्नवर्गः 3.1.17.2.1

पर्यायपदानि
 जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः॥

 जाल्म (वि)
 असमीक्ष्यकारिन् (वि)
अर्थान्तरम्
 निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः॥

 जाल्म (पुं) - नीचः 2.10.16.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue