अमरकोषसम्पद्

         

कार्म (वि) == कर्मसु फलमनपेक्ष्य प्रवृत्तः

स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः 
विशेष्यनिघ्नवर्गः 3.1.18.2.1

पर्यायपदानि
 स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः॥

 कार्म (वि)
 कर्मशील (वि)
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue