अमरकोषसम्पद्

         

उन्माद (वि) == उन्मादशीलः

सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः 
विशेष्यनिघ्नवर्गः 3.1.23.1.1

पर्यायपदानि
 सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः।

 उन्माद (वि)
 उन्मदिष्णु (वि)
अर्थान्तरम्
 शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः॥

 उन्माद (पुं) - चित्तविभ्रमः 1.7.26.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue