अमरकोषसम्पद्

         

मत्त (वि) == उन्मत्तः

मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः 
विशेष्यनिघ्नवर्गः 3.1.23.2.1

पर्यायपदानि
 मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः॥

 मत्त (वि)
 शौण्ड (वि)
 उत्कट (वि)
 क्षीब (वि)
अर्थान्तरम्
 प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ।
 हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः।

 मत्त (पुं) - मत्तगजः 2.8.36.1
 मत्त (वि) - प्रमुदितः 3.1.103.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue