अमरकोषसम्पद्

         

उत्कट (वि) == उन्मत्तः

मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः 
विशेष्यनिघ्नवर्गः 3.1.23.2.3

पर्यायपदानि
 मत्ते शौण्डोत्कटक्षीबाः कामुके कमितानुकः॥

 मत्त (वि)
 शौण्ड (वि)
 उत्कट (वि)
 क्षीब (वि)
अर्थान्तरम्
 त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम्॥

 उत्कट (नपुं) - त्वक्पत्रम् 2.4.134.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue