अमरकोषसम्पद्

         

विनीत (वि) == विनययुक्तः

वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः 
विशेष्यनिघ्नवर्गः 3.1.25.1.4

पर्यायपदानि
 वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः।

 निभृत (वि)
 विनीत (वि)
 प्रश्रित (वि)
अर्थान्तरम्
 आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः॥

 विनीत (पुं) - सम्यग्गतिमान् वाजिः 2.8.44.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue