अमरकोषसम्पद्

         

घातुक (वि) == हिंसाशीलः

शरारुर्घातुको हिंस्रः स्याद्वर्धिष्णुस्तु वर्द्धनः 
विशेष्यनिघ्नवर्गः 3.1.28.2.2

पर्यायपदानि
 शरारुर्घातुको हिंस्रः स्याद्वर्धिष्णुस्तु वर्द्धनः॥

 शरारु (वि)
 घातुक (वि)
 हिंस्र (वि)
अर्थान्तरम्
 नृशंसो घातुकः क्रूरः पापो धूर्तस्तु वञ्चकः॥

 घातुक (वि) - परद्रोहकारी 3.1.47.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue