अमरकोषसम्पद्

         

कृतिन् (वि) == कुशलः

वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि 
विशेष्यनिघ्नवर्गः 3.1.4.2.3

पर्यायपदानि
 प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः।
 वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि॥

 प्रवीण (वि)
 निपुण (वि)
 अभिज्ञ (वि)
 विज्ञ (वि)
 निष्णात (वि)
 शिक्षित (वि)
 वैज्ञानिक (वि)
 कृतमुख (वि)
 कृतिन् (वि)
 कुशल (वि)
अर्थान्तरम्
 धीमान्सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः।

 कृतिन् (पुं) - विद्वान् 2.7.6.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue