अमरकोषसम्पद्

         

निरस्त (वि) == निराकृतः

प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः 
विशेष्यनिघ्नवर्गः 3.1.40.2.2

पर्यायपदानि
 प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः॥

 प्रत्यादिष्ट (वि)
 निरस्त (वि)
 प्रत्याख्यात (वि)
 निराकृत (वि)
अर्थान्तरम्
 लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम्।
 निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ।

 निरस्त (नपुं) - शीघ्रोच्चारितवचः 1.6.20.1
 निरस्त (वि) - प्रक्षिप्तबाणः 2.8.88.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue