अमरकोषसम्पद्

         

आक्षारित (वि) == मैथुननिमित्तं मिथ्यादूषितः

आक्षारितः क्षारितोऽभिशस्ते सङ्कसुकोऽस्थिरे 
विशेष्यनिघ्नवर्गः 3.1.43.1.1

पर्यायपदानि
 आक्षारितः क्षारितोऽभिशस्ते सङ्कसुकोऽस्थिरे।

 आक्षारित (वि)
 क्षारित (वि)
 अभिशस्त (वि)
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue