अमरकोषसम्पद्

         

उपरक्त (वि) == आद्ध्यात्मिकादिपीडायुक्तः

व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ 
विशेष्यनिघ्नवर्गः 3.1.43.2.2

पर्यायपदानि
 व्यसनार्तोपरक्तौ द्वौ विहस्तव्याकुलौ समौ॥

 व्यसनार्त (वि)
 उपरक्त (वि)
अर्थान्तरम्
 सोपप्लवोपरक्तौ द्वावग्न्युत्पात उपाहितः।

 उपरक्त (पुं) - राहुग्रस्थेन्दुः अथवा सूर्यः 1.4.10.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue