अमरकोषसम्पद्

         

कश्य (वि) == ताडनार्हः

कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते 
विशेष्यनिघ्नवर्गः 3.1.44.2.1

पर्यायपदानि
 कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते॥

 कश्य (वि)
 कश्यार्ह (वि)
अर्थान्तरम्
 मदिरा कश्यमद्ये चाप्यवदंशस्तु भक्षणम्।
 कश्यं तु मध्यमश्वानां हेषा ह्रेषा च निस्वनः॥

 कश्य (नपुं) - अश्वमध्यम् 2.8.47.2
 कश्य (नपुं) - सुरा 2.10.40.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue