अमरकोषसम्पद्

         

चपल (वि) == दोषमनिश्चित्य वधादिकमाचरः

शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ 
विशेष्यनिघ्नवर्गः 3.1.46.1.3

पर्यायपदानि
 शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ।

 चपल (वि)
 चिकुर (वि)
अर्थान्तरम्
 सत्वरं चपलं तूर्णमविलम्बितमाशु च।
 क्षारः काचोऽथ चपलो रसः सूतश्च पारदे॥

 चपल (नपुं) - शीघ्रम् 1.1.65.1
 चपल (पुं) - पारदः 2.9.99.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue