अमरकोषसम्पद्

         

चिकुर (वि) == दोषमनिश्चित्य वधादिकमाचरः

शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ 
विशेष्यनिघ्नवर्गः 3.1.46.1.4

पर्यायपदानि
 शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ।

 चपल (वि)
 चिकुर (वि)
अर्थान्तरम्
 चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः॥

 चिकुर (पुं) - केशः 2.6.95.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue