अमरकोषसम्पद्

         

निकृत (वि) == वक्राशयः

दोषैकदृक्पुरोभागी निकृतस्त्वनृजुः शठः 
विशेष्यनिघ्नवर्गः 3.1.46.2.3

पर्यायपदानि
 दोषैकदृक्पुरोभागी निकृतस्त्वनृजुः शठः॥

 निकृत (वि)
 अनृजु (वि)
 शठ (वि)
अर्थान्तरम्
 निकृतः स्याद्विप्रकृतो विप्रलब्धस्तु वञ्चितः।

 निकृत (वि) - तिरस्कृतः 3.1.41.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue