अमरकोषसम्पद्

         

पिशुन (वि) == परस्परभेदनशीलः

कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः 
विशेष्यनिघ्नवर्गः 3.1.47.1.3

पर्यायपदानि
 कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः।

 पिशुन (वि)
 दुर्जन (वि)
 खल (वि)
अर्थान्तरम्
 रक्तसंकोचपिशुनं धीरं लोहितचन्दनम्॥
 समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

 पिशुन (नपुं) - कुङ्कुमम् 2.6.124.2
 पिशुन (वि) - खलः 3.3.127.2
 पिशुन (वि) - सूचकः 3.3.127.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue