अमरकोषसम्पद्

         

साधु (वि) == मनोरमम्

सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् 
विशेष्यनिघ्नवर्गः 3.1.52.1.5

पर्यायपदानि
 सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्।
 कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्॥

 सुन्दर (वि)
 रुचिर (वि)
 चारु (वि)
 सुषम (वि)
 साधु (वि)
 शोभन (वि)
 कान्त (वि)
 मनोरम (वि)
 रुच्य (वि)
 मनोज्ञ (वि)
 मञ्जु (वि)
 मञ्जुल (वि)
अर्थान्तरम्
 महाकुलकुलीनार्यसभ्यसज्जनसाधवः।
 विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु॥

 साधु (वि) - कुलीनः 2.7.3.1
 साधु (वि) - रम्यम् 3.3.101.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue