अमरकोषसम्पद्

         

पूत (वि) == पवित्रः

पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम् 
विशेष्यनिघ्नवर्गः 3.1.55.2.1

पर्यायपदानि
 पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम्॥

 पूत (वि)
 पवित्र (पुं)
 मेध्य (वि)
अर्थान्तरम्
 ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम्॥

 पूत (वि) - अपनीतबुसधान्यम् 2.9.23.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue