अमरकोषसम्पद्

         

शोधित (वि) == अपनीतमलम्

निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम् 
विशेष्यनिघ्नवर्गः 3.1.56.1.2

पर्यायपदानि
 निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम्।

 निर्णिक्त (वि)
 शोधित (वि)
 मृष्ट (वि)
 निःशोध्य (वि)
 अनवस्कर (वि)
अर्थान्तरम्
 स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे।

 शोधित (वि) - केशकीटाद्यपनीयशोधितोन्नः 2.9.46.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue