अमरकोषसम्पद्

         

श्रेयस् (वि) == अतिशोभनः

श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने 
विशेष्यनिघ्नवर्गः 3.1.58.2.1

पर्यायपदानि
 श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने॥

 श्रेयस् (वि)
 श्रेष्ठ (वि)
 पुष्कल (वि)
 सत्तम (वि)
 अतिशोभन (वि)
अर्थान्तरम्
 स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः।
 मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्॥

 श्रेयस् (नपुं) - धर्मः 1.4.24.1
 श्रेयस् (नपुं) - मोक्षः 1.5.6.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue