अमरकोषसम्पद्

         

बहुल (वि) == बहुलम्

प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु 
विशेष्यनिघ्नवर्गः 3.1.63.1.5

पर्यायपदानि
 प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु।
 पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च॥

 प्रभूत (वि)
 प्रचुर (वि)
 प्राज्य (वि)
 अदभ्र (वि)
 बहुल (वि)
 बहु (वि)
 पुरुहू (वि)
 पुरु (वि)
 भूयिष्ठ (वि)
 स्फिर (वि)
 भूयस् (अव्य)
 भूरि (वि)
अर्थान्तरम्
 बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु॥

 बहुल (वि) - अग्निः 3.3.199.2
 बहुल (वि) - कृष्णवर्णः 3.3.199.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue