अमरकोषसम्पद्

         

घन (पुं) == निबिडम्

घनं निरन्तरं सान्द्रं पेलवं विरलं तनु 
विशेष्यनिघ्नवर्गः 3.1.66.1.1

पर्यायपदानि
 घनं निरन्तरं सान्द्रं पेलवं विरलं तनु।

 घन (पुं)
 निरन्तर (वि)
 सान्द्र (वि)
अर्थान्तरम्
 घनजीमूतमुदिरजलमुग्धूमयोनयः॥
 वंशादिकं तु सुषिरं कांस्यतालादिकं घनम्॥
 विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्।
 द्रुघणो मुद्गरघनौ स्यादीली करवालिका।
 घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे॥

 घन (पुं) - मेघः 1.3.7.2
 घन (नपुं) - कांस्यतालादिवाद्यम् 1.7.4.2
 घन (नपुं) - मध्यसमयनृत्यगीतवाद्यम् 1.7.9.1
 घन (पुं) - मुद्गरः 2.8.91.1
 घन (पुं) - कठिनगुणः 3.3.111.1
 घन (वि) - कठिनम् 3.3.111.1
 घन (वि) - निरन्तरम् 3.3.111.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue