अमरकोषसम्पद्

         

उच्छ्रित (वि) == उन्नतः

उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने 
विशेष्यनिघ्नवर्गः 3.1.70.1.5

पर्यायपदानि
 उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने।

 उच्च (वि)
 प्रांशु (वि)
 उन्नत (वि)
 उदग्र (वि)
 उच्छ्रित (वि)
 तुङ्ग (वि)
अर्थान्तरम्
 जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी।

 उच्छ्रित (वि) - जातः 3.3.85.1
 उच्छ्रित (वि) - प्रवृद्धम् 3.3.85.1
 उच्छ्रित (वि) - उन्नद्धः 3.3.85.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue