अमरकोषसम्पद्

         

नीच (पुं) == ह्रस्वः

न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते 
विशेष्यनिघ्नवर्गः 3.1.70.2.2

पर्यायपदानि
 उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने।
 न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते॥

 वामन (पुं)
 न्यञ्च् (वि)
 नीच (पुं)
 खर्व (पुं)
 ह्रस्व (पुं)
अर्थान्तरम्
 विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः।

 नीच (पुं) - नीचः 2.10.16.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue