अमरकोषसम्पद्

         

वक्र (वि) == वक्रम्

आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि 
विशेष्यनिघ्नवर्गः 3.1.71.2.5

पर्यायपदानि
 अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम्।
 आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि॥
 रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते।

 अराल (वि)
 वृजिन (वि)
 जिह्म (वि)
 ऊर्मिमत् (वि)
 कुञ्चित (वि)
 नत (वि)
 आविद्ध (वि)
 कुटिल (वि)
 भुग्न (वि)
 वेल्लित (वि)
 वक्र (वि)
 रुग्ण (वि)
 भुग्न (वि)
अर्थान्तरम्
 चक्राणि पुटभेदाः स्युर्भ्रमाश्च जलनिर्गमाः।

 वक्र (पुं-नपुं) - चक्राकारेण जलानामधोयानम् 1.10.7.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue