अमरकोषसम्पद्

         

चर (वि) == चरम्

चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम् 
विशेष्यनिघ्नवर्गः 3.1.74.1.3

पर्यायपदानि
 चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्।

 चरिष्णु (वि)
 जङ्गम (वि)
 चर (वि)
 त्रस (वि)
 इङ्ग (वि)
 चराचर (वि)
अर्थान्तरम्
 यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः।

 चर (पुं) - चारपुरुषः 2.8.13.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue