अमरकोषसम्पद्

         

लोल (वि) == चलनम्

चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम् 
विशेष्यनिघ्नवर्गः 3.1.74.2.5

पर्यायपदानि
 चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम्॥
 चञ्चलं तरलं चैव पारिप्लवपरिप्लवे।

 चलन (वि)
 कम्पन (वि)
 कम्प्र (वि)
 चल (वि)
 लोल (वि)
 चलाचल (वि)
 चञ्चल (वि)
 तरल (वि)
 पारिप्लव (वि)
 परिप्लव (वि)
अर्थान्तरम्
 मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः।

 लोल (वि) - सतृष्णः 3.3.206.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue