अमरकोषसम्पद्

         

निष्ठुर (वि) == कठिनम्

खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम् 
विशेष्यनिघ्नवर्गः 3.1.76.1.5

पर्यायपदानि
 खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्।
 जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम्॥

 खक्खट (वि)
 कठिन (वि)
 क्रूर (वि)
 कठोर (वि)
 निष्ठुर (वि)
 दृढ (वि)
 जरठ (वि)
 मूर्तिमत् (वि)
 मूर्त (वि)
अर्थान्तरम्
 निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये।

 निष्ठुर (नपुं) - कर्कशवचनम् 1.6.19.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue