अमरकोषसम्पद्

         

पूर्व (वि) == आद्यः

पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम् 
विशेष्यनिघ्नवर्गः 3.1.80.2.2

पर्यायपदानि
 पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथास्त्रियाम्॥

 आदि (पुं)
 पूर्व (वि)
 पौरस्त्य (वि)
 प्रथम (वि)
 आद्य (वि)
अर्थान्तरम्
 नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः।
 प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः॥
 कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात्।

 पूर्व (पुं) - ब्रह्मा 1.1.17.3
 पूर्व (पुं) - दिङ्नाम 1.3.1.2
 पूर्व (पुं) - पूर्वदिक् 1.3.3.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue