अमरकोषसम्पद्

         

एक (वि) == असहायः

साधारणं तु सामान्यमेकाकी त्वेक एककः 
विशेष्यनिघ्नवर्गः 3.1.82.1.4

पर्यायपदानि
 साधारणं तु सामान्यमेकाकी त्वेक एककः।

 एकाकिन् (वि)
 एक (वि)
 एकक (वि)
अर्थान्तरम्
 भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि॥
 वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः॥

 एक (वि) - भिन्नार्थकाः 3.1.82.2
 एक (वि) - अन्यः 3.3.16.2
 एक (वि) - केवलः 3.3.16.2
 एक (वि) - मुख्यः 3.3.16.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue