अमरकोषसम्पद्

         

अपसव्य (वि) == प्रतिकूलम्

प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च 
विशेष्यनिघ्नवर्गः 3.1.84.1.3

पर्यायपदानि
 प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च।

 प्रसव्य (वि)
 प्रतिकूल (वि)
 अपसव्य (वि)
 अपष्ठु (वि)
अर्थान्तरम्
 वामं शरीरं सव्यं स्यादपसव्यं तु दक्षिणम्॥

 अपसव्य (वि) - दक्षिणशरीरभागः 3.1.84.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue