अमरकोषसम्पद्

         

तत (वि) == लब्धप्रसरम्

ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम् 
विशेष्यनिघ्नवर्गः 3.1.86.1.6

पर्यायपदानि
 ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम्।

 विसृत (वि)
 विस्तृत (वि)
 तत (वि)
अर्थान्तरम्
 ततं वीणादिकं वाद्यमानद्धं मुरजादिकम्।

 तत (नपुं) - वीणादिवाद्यम् 1.7.4.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue