अमरकोषसम्पद्

         

चलित (वि) == ईषत्कम्पितः

वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते 
विशेष्यनिघ्नवर्गः 3.1.87.1.4

पर्यायपदानि
 वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते।

 वेल्लित (वि)
 प्रेङ्खित (वि)
 आधूत (वि)
 चलित (वि)
 आकम्पित (वि)
 धुत (वि)
अर्थान्तरम्
 स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम्।

 चलित (नपुं) - प्रस्थितसैन्यः 2.8.96.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue