अमरकोषसम्पद्

         

द्रुत (वि) == प्रापितद्रवीभवः

द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते 
विशेष्यनिघ्नवर्गः 3.1.89.2.1

पर्यायपदानि
 द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते॥

 द्रुत (वि)
 अवदीर्ण (वि)
अर्थान्तरम्
 जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्॥
 निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ।

 द्रुत (नपुं) - शीघ्रम् 1.1.64.2
 द्रुत (वि) - स्वतःप्राप्तद्रवीभावः 3.1.100.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue