अमरकोषसम्पद्

         

आवृत (वि) == नद्यादिवेष्टितम्

वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम् 
विशेष्यनिघ्नवर्गः 3.1.90.2.5

पर्यायपदानि
 वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम्॥

 वेष्टित (वि)
 वलयित (वि)
 संवीत (वि)
 रुद्ध (वि)
 आवृत (वि)
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue