अमरकोषसम्पद्

         

शात (नपुं) == शाणादिना तीक्ष्णीकृतम्

रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते 
विशेष्यनिघ्नवर्गः 3.1.91.1.5

पर्यायपदानि
 रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते।

 निशित (वि)
 क्ष्णुत (वि)
 शात (नपुं)
 तेजित (वि)
अर्थान्तरम्
 स्यादानन्दथुरानन्दः शर्मशातसुखानि च।

 शात (नपुं) - आनन्दः 1.4.25.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue