अमरकोषसम्पद्

         

उपाहित (वि) == मेलितः

वृत्ते तु वृत्तव्यावृत्तौ संयोजित उपाहितः 
विशेष्यनिघ्नवर्गः 3.1.92.1.5

पर्यायपदानि
 वृत्ते तु वृत्तव्यावृत्तौ संयोजित उपाहितः।

 संयोजित (वि)
 उपाहित (वि)
अर्थान्तरम्
 सोपप्लवोपरक्तौ द्वावग्न्युत्पात उपाहितः।

 उपाहित (पुं) - आकाशादिष्वग्निविकारः 1.4.10.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue