अमरकोषसम्पद्

         

स्यन्न (वि) == प्रस्नुतम्

प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम् 
विशेष्यनिघ्नवर्गः 3.1.92.2.4

पर्यायपदानि
 प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम्॥

 स्यन्न (वि)
 रीण (वि)
 स्नुत (वि)
 स्रुत (वि)
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue