अमरकोषसम्पद्

         

अवगीत (वि) == प्रसिद्धनिन्दः

संगूढः स्यात्सङ्कलितोऽवगीतः ख्यातगर्हणः 
विशेष्यनिघ्नवर्गः 3.1.93.1.3

पर्यायपदानि
 संगूढः स्यात्सङ्कलितोऽवगीतः ख्यातगर्हणः।

 अवगीत (वि)
 ख्यातगर्हण (वि)
अर्थान्तरम्
 महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु।

 अवगीत (नपुं) - जनवादः 3.3.79.1
 अवगीत (वि) - गर्हितम् 3.3.79.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue