अमरकोषसम्पद्

         

सित (वि) == बद्धः

बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम् 
विशेष्यनिघ्नवर्गः 3.1.95.1.6

पर्यायपदानि
 अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ।
 बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम्।

 बद्ध (वि)
 कीलित (वि)
 संयत (वि)
 बद्ध (वि)
 सम्दनित (वि)
 मूत (वि)
 उद्दित (वि)
 सम्दित (वि)
 सित (वि)
अर्थान्तरम्
 अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः।
 पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः।
 पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः॥

 सित (पुं) - शुक्लवर्णः 1.5.13.1
 सित (पुं) - शुक्लाश्वः 2.8.46.1
 सित (वि) - समाप्तः 3.1.98.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue